Ir al contenido

शिष्य

De Wikcionario, el diccionario libre
शिष्य
pronunciación falta agregar
transcripciones silábicas śiṣya

Etimología

[editar]

Si puedes, incorpórala: ver cómo.

Sustantivo masculino

[editar]
Singular Dual Plural
Nominativo शिष्यः शिष्यौ शिष्याः
Vocativo शिष्य शिष्यौ शिष्याः
Acusativo शिष्यम् शिष्यौ शिष्यान्
Instrumental शिष्येण शिष्याभ्याम् शिष्यैः
Dativo शिष्याय शिष्याभ्याम् शिष्येभ्यः
Ablativo शिष्यात् शिष्याभ्याम् शिष्येभ्यः
Genitivo शिष्यस्य शिष्ययोः शिष्याणाम्
Locativo शिष्ये शिष्ययोः शिष्येषु
1
Alumno, estudiante, discípulo.
2
Pasión, ira.
3
Violencia.

Referencias y notas

[editar]